A 977-19 Karpūrastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 977/19
Title: Karpūrastotra
Dimensions: 25.2 x 10.3 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1340
Remarks:


Reel No. A 977-19

Inventory No.: 30684

Title Karpūrastotra and Karpūrastavadīpikā

Remarks The Karpūrastavadīpikā is a commentary on the Karpūrastotra.

Alternative titles of the root text are Karpūrastava and Dakṣiṇakālikākarpūrastava.

Author The root text is ascribed in the commentary to Mahākāla; Raṅganātha is the author of the commentary.

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.2 x 10.3 cm

Folios 9

Lines per Folio 10–17

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ka. sta. ṭī. and in the lower right-hand margin under the word śrīḥ

Place of Deposit NAK

Accession No. 4/1340

Manuscript Features

The MS contains the first 17 stanzas of the root text.

The root text is elsewhere ascribed to the Gandharvarājatantra.

Excerpts

«Beginning of the root text:»

karpūraṃ madhyamāntyasvarapararahitaṃ senduvāmākṣiyuktaṃ

bījaṃ te mātar etat tripuraharavadhu triḥkṛtaṃ ye japanti ||

teṣāṃ gadyāni padyāni ca mukhakuharād ullasanty eva vācaḥ

svacchandaṃ dhvāntadhārādhararucirucire sarvasiddhiṃ gatānām || 1 || (fol. 1v, 8–9)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || śrīkālikāyai namaḥ

gaṇeśam ādyāṃ govindaṃ guruṃ natvā samāsataḥ ||

raṅganāthaḥ prakurute karpūrastavadīpikāṃ || 1 ||

iha khalu bhagavān mahākālo dvāviṃśatyakṣaramahāvidyāmāhātmyaṃ prakaṭayiṣyan tadghaṭakāvayavānām api pṛthak manurūpatayā vakṣamāṇaprayogasādhanakṣamatvasūcanāya bhinnaphalanirdeśapūrvakaṃ yathākramaṃ tadavayavān viśiṣṭasvarūpaṃ ca prakāśayan stavam ārabhate karpūram ityādi (fol. 1v1–3)

«End of the root text:»

supuṣpair ākīrṇaṃ kusumadhanuṣo mandiram aho

puro dhyāyan dhyāya⟨n⟩ñ japati yadi bhaktaḥ stavam amum

sa gandharvaśreṇīpatir iva kavitvāmṛtanadī

na dīnaḥ paryante paramapadalīnaḥ prabhavati 17 rāmaḥ (fol. 9v5–6)

«End of the commentary:»

atra viśeṣābhidānād ayutasaṃkhyaivaprayogo bodhyaḥ tattvaṃ tu mūlādhārasthaṃ trikoṇaṃ dayādipūrvoktapuṣpair vyāptam iti bhāvanāprakāraviśeṣo pīti bodhyam 17 śrīrāmāya sānujāya namo namaḥ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ (fol. 9v9–10)

Microfilm Details

Reel No. A 977/19

Date of Filming 20-01-1985

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 03-09-2008

Bibliography