A 977-19 Karpūrastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 977/19
Title: Karpūrastotra
Dimensions: 25.2 x 10.3 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1340
Remarks:
Reel No. A 977-19
Inventory No.: 30684
Title Karpūrastotra and Karpūrastavadīpikā
Remarks The Karpūrastavadīpikā is a commentary on the Karpūrastotra.
Alternative titles of the root text are Karpūrastava and Dakṣiṇakālikākarpūrastava.
Author The root text is ascribed in the commentary to Mahākāla; Raṅganātha is the author of the commentary.
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.2 x 10.3 cm
Folios 9
Lines per Folio 10–17
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ka. sta. ṭī. and in the lower right-hand margin under the word śrīḥ
Place of Deposit NAK
Accession No. 4/1340
Manuscript Features
The MS contains the first 17 stanzas of the root text.
The root text is elsewhere ascribed to the Gandharvarājatantra.
Excerpts
«Beginning of the root text:»
karpūraṃ madhyamāntyasvarapararahitaṃ senduvāmākṣiyuktaṃ
bījaṃ te mātar etat tripuraharavadhu triḥkṛtaṃ ye japanti ||
teṣāṃ gadyāni padyāni ca mukhakuharād ullasanty eva vācaḥ
svacchandaṃ dhvāntadhārādhararucirucire sarvasiddhiṃ gatānām || 1 || (fol. 1v, 8–9)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ || śrīkālikāyai namaḥ
gaṇeśam ādyāṃ govindaṃ guruṃ natvā samāsataḥ ||
raṅganāthaḥ prakurute karpūrastavadīpikāṃ || 1 ||
iha khalu bhagavān mahākālo dvāviṃśatyakṣaramahāvidyāmāhātmyaṃ prakaṭayiṣyan tadghaṭakāvayavānām api pṛthak manurūpatayā vakṣamāṇaprayogasādhanakṣamatvasūcanāya bhinnaphalanirdeśapūrvakaṃ yathākramaṃ tadavayavān viśiṣṭasvarūpaṃ ca prakāśayan stavam ārabhate karpūram ityādi (fol. 1v1–3)
«End of the root text:»
supuṣpair ākīrṇaṃ kusumadhanuṣo mandiram aho
puro dhyāyan dhyāya⟨n⟩ñ japati yadi bhaktaḥ stavam amum
sa gandharvaśreṇīpatir iva kavitvāmṛtanadī
na dīnaḥ paryante paramapadalīnaḥ prabhavati 17 rāmaḥ (fol. 9v5–6)
«End of the commentary:»
atra viśeṣābhidānād ayutasaṃkhyaivaprayogo bodhyaḥ tattvaṃ tu mūlādhārasthaṃ trikoṇaṃ dayādipūrvoktapuṣpair vyāptam iti bhāvanāprakāraviśeṣo pīti bodhyam 17 śrīrāmāya sānujāya namo namaḥ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ (fol. 9v9–10)
Microfilm Details
Reel No. A 977/19
Date of Filming 20-01-1985
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 03-09-2008
Bibliography